धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥ 1 ॥
Translation
Dhritarashtra said: O Sanjay, after gathering in Kurukshetra, the land of Dharma, and desiring to fight, what did my sons and the sons of Pandu do?धर्मक्षेत्रे कुरुक्षेत्रे समवेताः युयुत्सवः ।
मामकाः पाण्डवाः च एव किम् अकुर्वत सञ्जय ॥ 1 ॥
Prose order (अन्वय)
हे सञ्जय ! धर्मक्षेत्रे, कुरुक्षेत्रे, युयुत्सवः समवेताः मामकाः पाण्डवाः च एव किम् अकुर्वत ?दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।
आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥ 2 ॥
Translation
Sanjay said: On observing the Pandava army standing in military formation, King Duryodhan approached his teacher Dronacharya, and said the following words.दृष्ट्वा तु पाण्डवानीकम् व्यूढम् दुर्योधन तदा
आचार्यम् उपसङ्गम्य राजा वचनम् अब्रवीत् ॥ 2 ॥
Prose order (अन्वय)
तदा तु पाण्डव अनीकम् व्यूढम् दृष्ट्वा, राजा दुर्योधनः आचार्यम् उपसङ्गम्य, (इदं) वचनम् अब्रवीत् ॥व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥ 3 ॥
Translation
Duryodhan said: Behold the mighty army of the sons of Pandu, so expertly arrayed for battle by your own gifted disciple, the son of Drupad.व्यूढाम् द्रुपदपुत्रेण तव शिष्येण धीमता ॥ 3 ॥
Prose order (अन्वय)
हे आचार्य! तव धीमता शिष्येण, द्रुपद पुत्रेण व्यूढाम् पाण्डु पुत्राणाम् एताम् महतीम् चमूम् पश्य ।युयुधानो विराटश्च द्रुपदश्च महारथ: ॥ 4 ॥
Translation
Behold in their ranks are many powerful warriors, like Yuyudhan, Virat, and Drupad, wielding mighty bows and equal in military prowess to Bheem and Arjun.युयुधानः विराटः द्रुपदः महारथः ॥ 4 ॥
Prose order (अन्वय)
अत्र, भीम अर्जुन समाः युधि शूराः महा इषु आसाः, महारथः युयुधानः, विराटः च द्रुपदः च।पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गव: ॥ 5 ॥
Translation
There are also accomplished heroes like Dhrishtaketu, Chekitan, the gallant King of Kashi, Purujit, Kuntibhoj, and Shaibya—all the best of men.पुरुजित् कुन्तिभोजः च शैब्यः च नरपुङ्गवः ॥ 5 ॥
Prose order (अन्वय)
विक्रान्तः युधामन्युः च, वीर्यवान् उत्तमौजाः सौभद्रः च, द्रौपदेयाः च, सर्वे महारथाः एव ।सौभद्रो द्रौपदेयाश्च सर्व एव महारथा: ॥ 6 ॥
Translation
In their ranks, they also have the courageous Yudhamanyu, the gallant Uttamauja, the son of Subhadra, and the sons of Draupadi, who are all great warrior chiefs.सौभद्रः द्रौपदेयाः च सर्वे एव महारथाः ॥ 6 ॥
Prose order (अन्वय)
विक्रान्तः युधामन्युः च, वीर्यवान् उत्तमौजाः सौभद्रः च, द्रौपदेयाः च, सर्वे महारथाः एव ।नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥ 7 ॥
Translation
O best of Brahmins, hear too about the principal generals on our side, who are especially qualified to lead. These I now recount unto you.नायकाः मम सैन्यस्य संज्ञार्थम् तान् ब्रवीमि ते ॥ 7 ॥
Prose order (अन्वय)
द्वि उत्तम! अस्माकम् तु ये विशिष्टाः, मम सैन्यस्य नायकाः तान् निबोध । तान् संज्ञार्थम् ते ब्रवीमि ।अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥ 8 ॥
Translation
There are personalities like yourself, Bheeshma, Karna, Kripa, Ashwatthama, Vikarn, and Bhurishrava, who are ever victorious in battle.अश्वत्थामा विकर्णः सौमदत्तिः तथा एव च ॥ 8 ॥
Prose order (अन्वय)
भवान् भीष्मः च, कर्णः च, समितिञ्जयः कृपः च, अश्वत्थामा विकर्णः च, तथा एव च सौमदत्तिः ।नानाशस्त्रप्रहरणा: सर्वे युद्धविशारदा: ॥ 9 ॥
Translation
Also, there are many other heroic warriors, who are prepared to lay down their lives for my sake. They are all skilled in the art of warfare, and equipped with various kinds of weapons.नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥ 9 ॥
Prose order (अन्वय)
अन्ये च बहवः शूराः, सर्वे मदर्थे त्यक्तजीविताः, नाना शस्त्र प्रहरणाः युद्ध विशारदाः (सन्ति) ||पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥ 10 ॥
Translation
The strength of our army is unlimited and we are safely marshalled by Grandsire Bheeshma, while the strength of the Pandava army, carefully marshalled by Bheem, is limited.पर्याप्तम् तु इदम् एतेषाम् भीमाभिरक्षितम् ॥ 10 ॥
Prose order (अन्वय)
अस्माकम् भीष्म अभिरक्षितम् तत् बलम् अपर्याप्तम्, एतेषाम् तु भीम अभिरक्षितम् इदम् बलम् पर्याप्तम् (अस्ति)।भीष्ममेवाभिरक्षन्तु भवन्त: सर्व एव हि ॥ 11 ॥
Translation
Therefore, I call upon all the generals of the Kaurava army now to give full support to Grandsire Bheeshma, even as you defend your respective strategic points.
Prose order (अन्वय)
TODOसिंहनादं विनद्योच्चै: शङ्खं दध्मौ प्रतापवान् ॥ 12 ॥
Translation
Then, the grand old man of the Kuru dynasty, the glorious patriarch Bheeshma, roared like a lion, and blew his conch shell very loudly, giving joy to Duryodhan.
Prose order (अन्वय)
TODOसहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ 13 ॥
Translation
Thereafter, conches, kettledrums, bugles, trumpets, and horns suddenly blared forth, and their combined sound was overwhelming.
Prose order (अन्वय)
TODOमाधव: पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतु: ॥ 14 ॥
Translation
Then, from amidst the Pandava army, seated in a glorious chariot drawn by white horses, Madhav and Arjun blew their Divine conch shells.
Prose order (अन्वय)
TODOपौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदर: ॥ 15 ॥
Translation
Hrishikesh blew his conch shell, called Panchajanya, and Arjun blew the Devadutta. Bheem, the voracious eater and performer of herculean tasks, blew his mighty conch, called Paundra.
Prose order (अन्वय)
TODOनकुल: सहदेवश्च सुघोषमणिपुष्पकौ ॥ 16 ॥
Translation
King Yudhishthir, blew the Anantavijay, while Nakul and Sahadev blew the Sughosh and Manipushpak.
Prose order (अन्वय)
TODOधृष्टद्युम्नो विराटश्च सात्यकिश्चापराजित: ॥ 17 ॥
Translation
The excellent archer and king of Kashi, the great warrior Shikhandi, Dhrishtadyumna, Virat, and the invincible Satyaki, Drupad, the five sons of Draupadi, and the mighty-armed Abhimanyu, son of Subhadra, all blew their respective conch shells, O Ruler of the earth.
Prose order (अन्वय)
TODOसौभद्रश्च महाबाहु: शङ्खान्दध्मु: पृथक् पृथक् ॥ 18 ॥ TODO
Translation
TODO
Prose order (अन्वय)
TODOनभश्च पृथिवीं चैव तुमुलोऽभ्यनुनादयन् ॥ 19 ॥
Translation
The terrific sound thundered across the sky and the earth, and shattered the hearts of your sons, O Dhritarasthra.
Prose order (अन्वय)
TODOप्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डव: ॥ 20 ॥
Translation
At that time, the son of Pandu, Arjun, who had the insignia of Hanuman on the flag of his chariot, took up his bow. Seeing your sons arrayed against him, O King, Arjun then spoke the following words to Shree Krishna.
Prose order (अन्वय)
TODO॥ 21 ॥
Translation
TODO धृतराष्ट्र
Prose order (अन्वय)
TODO॥ 22 ॥
Translation
TODO धृतराष्ट्र
Prose order (अन्वय)
TODO॥ 23 ॥
Translation
TODO धृतराष्ट्र
Prose order (अन्वय)
TODO॥ 24 ॥
Translation
TODO धृतराष्ट्र
Prose order (अन्वय)
TODO॥ 25 ॥
Translation
TODO धृतराष्ट्र
Prose order (अन्वय)
TODO॥ 26 ॥
Translation
TODO धृतराष्ट्र
Prose order (अन्वय)
TODO॥ 27 ॥
Translation
TODO धृतराष्ट्र
Prose order (अन्वय)
TODO॥ 28 ॥
Translation
TODO धृतराष्ट्र
Prose order (अन्वय)
TODO॥ 29 ॥
Translation
TODO धृतराष्ट्र
Prose order (अन्वय)
TODO॥ 30 ॥
Translation
TODO धृतराष्ट्र
Prose order (अन्वय)
TODO॥ 31 ॥
Translation
TODO धृतराष्ट्र
Prose order (अन्वय)
TODO॥ 32 ॥
Translation
TODO धृतराष्ट्र
Prose order (अन्वय)
TODO॥ 33 ॥
Translation
TODO धृतराष्ट्र
Prose order (अन्वय)
TODO॥ 34 ॥
Translation
TODO धृतराष्ट्र
Prose order (अन्वय)
TODO॥ 35 ॥
Translation
TODO धृतराष्ट्र
Prose order (अन्वय)
TODO॥ 36 ॥
Translation
TODO धृतराष्ट्र
Prose order (अन्वय)
TODO॥ 37 ॥
Translation
TODO धृतराष्ट्र
Prose order (अन्वय)
TODO॥ 38 ॥
Translation
TODO धृतराष्ट्र
Prose order (अन्वय)
TODO॥ 39 ॥
Translation
TODO धृतराष्ट्र
Prose order (अन्वय)
TODO॥ 40 ॥
Translation
TODO धृतराष्ट्र
Prose order (अन्वय)
TODO॥ 41 ॥
Translation
TODO धृतराष्ट्र
Prose order (अन्वय)
TODO॥ 42 ॥
Translation
TODO धृतराष्ट्र
Prose order (अन्वय)
TODO॥ 43 ॥
Translation
TODO धृतराष्ट्र
Prose order (अन्वय)
TODO॥ 44 ॥
Translation
TODO धृतराष्ट्र
Prose order (अन्वय)
TODO॥ 45 ॥
Translation
TODO धृतराष्ट्र
Prose order (अन्वय)
TODO॥ 46 ॥
Translation
TODO धृतराष्ट्र
Prose order (अन्वय)
TODO॥ 47 ॥
Translation
TODO धृतराष्ट्र