Select English Font Size

A A A A

Select Sanskrit Font Size

Chaper 1 अर्जुनविषादयोगः

Original verse
Split verse, with word meanings

धृतराष्ट्र उवाच ।
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥ 1 ॥
Translation

Translation

Dhritarashtra said: O Sanjay, after gathering in Kurukshetra, the land of Dharma, and desiring to fight, what did my sons and the sons of Pandu do?

धृतराष्ट्र उवाच ।
धर्मक्षेत्रे कुरुक्षेत्रे समवेताः युयुत्सवः ।
मामकाः पाण्डवाः एव किम् अकुर्वत सञ्जय ॥ 1 ॥
Prose order

Prose order (अन्वय)

हे सञ्जय ! धर्मक्षेत्रे, कुरुक्षेत्रे, युयुत्सवः समवेताः मामकाः पाण्डवाः च एव किम् अकुर्वत ?


सञ्जय उवाच ।
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।
आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥ 2 ॥
Translation

Translation

Sanjay said: On observing the Pandava army standing in military formation, King Duryodhan approached his teacher Dronacharya, and said the following words.

सञ्जय उवाच ।
दृष्ट्वा तु पाण्डवानीकम् व्यूढम् दुर्योधन तदा
आचार्यम् उपसङ्गम्य राजा वचनम् अब्रवीत् ॥ 2 ॥
Prose order

Prose order (अन्वय)

तदा तु पाण्डव अनीकम् व्यूढम् दृष्ट्वा, राजा दुर्योधनः आचार्यम् उपसङ्गम्य, (इदं) वचनम् अब्रवीत् ॥


पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् ।
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥ 3 ॥
Translation

Translation

Duryodhan said: Behold the mighty army of the sons of Pandu, so expertly arrayed for battle by your own gifted disciple, the son of Drupad.

पश्य एताम् पाण्डुपुत्राणाम् आचार्य महतीम् चमूम् ।
व्यूढाम् द्रुपदपुत्रेण तव शिष्येण धीमता ॥ 3 ॥
Prose order

Prose order (अन्वय)

हे आचार्य! तव धीमता शिष्येण, द्रुपद पुत्रेण व्यूढाम् पाण्डु पुत्राणाम् एताम् महतीम् चमूम् पश्य ।


अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।
युयुधानो विराटश्च द्रुपदश्च महारथ: ॥ 4 ॥
Translation

Translation

Behold in their ranks are many powerful warriors, like Yuyudhan, Virat, and Drupad, wielding mighty bows and equal in military prowess to Bheem and Arjun.

अत्र शूराः महेष्वासाः भीमार्जुनसमाः युधि ।
युयुधानः विराटः द्रुपदः महारथः ॥ 4 ॥
Prose order

Prose order (अन्वय)

अत्र, भीम अर्जुन समाः युधि शूराः महा इषु आसाः, महारथः युयुधानः, विराटः च द्रुपदः च।


धृष्टकेतुश्चेकितान: काशिराजश्च वीर्यवान् ।
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गव: ॥ 5 ॥
Translation

Translation

There are also accomplished heroes like Dhrishtaketu, Chekitan, the gallant King of Kashi, Purujit, Kuntibhoj, and Shaibya—all the best of men.

धृष्टकेतुः चेकितानः काशिराजः वीर्यवान् ।
पुरुजित् कुन्तिभोजः शैब्यः नरपुङ्गवः ॥ 5 ॥
Prose order

Prose order (अन्वय)

विक्रान्तः युधामन्युः च, वीर्यवान् उत्तमौजाः सौभद्रः च, द्रौपदेयाः च, सर्वे महारथाः एव ।


युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।
सौभद्रो द्रौपदेयाश्च सर्व एव महारथा: ॥ 6 ॥
Translation

Translation

In their ranks, they also have the courageous Yudhamanyu, the gallant Uttamauja, the son of Subhadra, and the sons of Draupadi, who are all great warrior chiefs.

युधामन्युः विक्रान्तः उत्तमौजाः वीर्यवान् ।
सौभद्रः द्रौपदेयाः सर्वे एव महारथाः ॥ 6 ॥
Prose order

Prose order (अन्वय)

विक्रान्तः युधामन्युः च, वीर्यवान् उत्तमौजाः सौभद्रः च, द्रौपदेयाः च, सर्वे महारथाः एव ।


अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ।
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥ 7 ॥
Translation

Translation

O best of Brahmins, hear too about the principal generals on our side, who are especially qualified to lead. These I now recount unto you.

अस्माकम् तु विशिष्टाः ये तान् निबोध द्विजोत्तम (द्विज + उत्तम) ।
नायकाः मम सैन्यस्य संज्ञार्थम् तान् ब्रवीमि ते ॥ 7 ॥
Prose order

Prose order (अन्वय)

द्वि उत्तम! अस्माकम् तु ये विशिष्टाः, मम सैन्यस्य नायकाः तान् निबोध । तान् संज्ञार्थम् ते ब्रवीमि ।


भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जय: ।
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥ 8 ॥
Translation

Translation

There are personalities like yourself, Bheeshma, Karna, Kripa, Ashwatthama, Vikarn, and Bhurishrava, who are ever victorious in battle.

भवान् भीष्मः कर्णः कृपः समितिञ्जयः ।
अश्वत्थामा विकर्णः सौमदत्तिः तथा एव ॥ 8 ॥
Prose order

Prose order (अन्वय)

भवान् भीष्मः च, कर्णः च, समितिञ्जयः कृपः च, अश्वत्थामा विकर्णः च, तथा एव च सौमदत्तिः ।


अन्ये च बहव: शूरा मदर्थे त्यक्तजीविता: ।
नानाशस्त्रप्रहरणा: सर्वे युद्धविशारदा: ॥ 9 ॥
Translation

Translation

Also, there are many other heroic warriors, who are prepared to lay down their lives for my sake. They are all skilled in the art of warfare, and equipped with various kinds of weapons.

अन्ये बहवः शूराः मदर्थे त्यक्तजीविताः ।
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥ 9 ॥
Prose order

Prose order (अन्वय)

अन्ये च बहवः शूराः, सर्वे मदर्थे त्यक्तजीविताः, नाना शस्त्र प्रहरणाः युद्ध विशारदाः (सन्ति) ||


अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ।
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥ 10 ॥
Translation

Translation

The strength of our army is unlimited and we are safely marshalled by Grandsire Bheeshma, while the strength of the Pandava army, carefully marshalled by Bheem, is limited.

अपर्याप्तम् तत् अस्माकम् बलम् भीष्माभिरक्षितम् ।
पर्याप्तम् तु इदम् एतेषाम् भीमाभिरक्षितम् ॥ 10 ॥
Prose order

Prose order (अन्वय)

अस्माकम् भीष्म अभिरक्षितम् तत् बलम् अपर्याप्तम्, एतेषाम् तु भीम अभिरक्षितम् इदम् बलम् पर्याप्तम् (अस्ति)।


अयनेषु च सर्वेषु यथाभागमवस्थिता: ।
भीष्ममेवाभिरक्षन्तु भवन्त: सर्व एव हि ॥ 11 ॥
Translation

Translation

Therefore, I call upon all the generals of the Kaurava army now to give full support to Grandsire Bheeshma, even as you defend your respective strategic points.

अयनेषु सर्वेषु यथाभागम् अवस्थिताः भीष्मम् अभिरक्षन्तु भवन्तः सर्वे TODO ॥ 11 ॥
Prose order

Prose order (अन्वय)

TODO


तस्य सञ्जनयन्हर्षं कुरुवृद्ध: पितामह: ।
सिंहनादं विनद्योच्चै: शङ्खं दध्मौ प्रतापवान् ॥ 12 ॥
Translation

Translation

Then, the grand old man of the Kuru dynasty, the glorious patriarch Bheeshma, roared like a lion, and blew his conch shell very loudly, giving joy to Duryodhan.

TODO ॥ 12 ॥
Prose order

Prose order (अन्वय)

TODO


तत: शङ्खाश्च भेर्यश्च पणवानकगोमुखा: ।
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ 13 ॥
Translation

Translation

Thereafter, conches, kettledrums, bugles, trumpets, and horns suddenly blared forth, and their combined sound was overwhelming.

TODO ॥ 13 ॥
Prose order

Prose order (अन्वय)

TODO


तत: श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।
माधव: पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतु: ॥ 14 ॥
Translation

Translation

Then, from amidst the Pandava army, seated in a glorious chariot drawn by white horses, Madhav and Arjun blew their Divine conch shells.

TODO ॥ 14 ॥
Prose order

Prose order (अन्वय)

TODO


पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जय: ।
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदर: ॥ 15 ॥
Translation

Translation

Hrishikesh blew his conch shell, called Panchajanya, and Arjun blew the Devadutta. Bheem, the voracious eater and performer of herculean tasks, blew his mighty conch, called Paundra.

TODO ॥ 15 ॥
Prose order

Prose order (अन्वय)

TODO


अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिर: ।
नकुल: सहदेवश्च सुघोषमणिपुष्पकौ ॥ 16 ॥
Translation

Translation

King Yudhishthir, blew the Anantavijay, while Nakul and Sahadev blew the Sughosh and Manipushpak.

TODO ॥ 16 ॥
Prose order

Prose order (अन्वय)

TODO


काश्यश्च परमेष्वास: शिखण्डी च महारथ: ।
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजित: ॥ 17 ॥
Translation

Translation

The excellent archer and king of Kashi, the great warrior Shikhandi, Dhrishtadyumna, Virat, and the invincible Satyaki, Drupad, the five sons of Draupadi, and the mighty-armed Abhimanyu, son of Subhadra, all blew their respective conch shells, O Ruler of the earth.

TODO ॥ 17 ॥
Prose order

Prose order (अन्वय)

TODO


द्रुपदो द्रौपदेयाश्च सर्वश: पृथिवीपते ।
सौभद्रश्च महाबाहु: शङ्खान्दध्मु: पृथक् पृथक् ॥ 18 ॥ TODO
Translation

Translation

TODO

TODO ॥ 18 ॥
Prose order

Prose order (अन्वय)

TODO


स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ।
नभश्च पृथिवीं चैव तुमुलोऽभ्यनुनादयन् ॥ 19 ॥
Translation

Translation

The terrific sound thundered across the sky and the earth, and shattered the hearts of your sons, O Dhritarasthra.

TODO ॥ 19 ॥
Prose order

Prose order (अन्वय)

TODO


अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान् कपिध्वज: ।
प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डव: ॥ 20 ॥
Translation

Translation

At that time, the son of Pandu, Arjun, who had the insignia of Hanuman on the flag of his chariot, took up his bow. Seeing your sons arrayed against him, O King, Arjun then spoke the following words to Shree Krishna.

TODO ॥ 20 ॥
Prose order

Prose order (अन्वय)

TODO



॥ 21 ॥
Translation

Translation

TODO धृतराष्ट्र

TODO ॥ 21 ॥
Prose order

Prose order (अन्वय)

TODO



॥ 22 ॥
Translation

Translation

TODO धृतराष्ट्र

TODO ॥ 22 ॥
Prose order

Prose order (अन्वय)

TODO



॥ 23 ॥
Translation

Translation

TODO धृतराष्ट्र

TODO ॥ 23 ॥
Prose order

Prose order (अन्वय)

TODO



॥ 24 ॥
Translation

Translation

TODO धृतराष्ट्र

TODO ॥ 24 ॥
Prose order

Prose order (अन्वय)

TODO



॥ 25 ॥
Translation

Translation

TODO धृतराष्ट्र

TODO ॥ 25 ॥
Prose order

Prose order (अन्वय)

TODO



॥ 26 ॥
Translation

Translation

TODO धृतराष्ट्र

TODO ॥ 26 ॥
Prose order

Prose order (अन्वय)

TODO



॥ 27 ॥
Translation

Translation

TODO धृतराष्ट्र

TODO ॥ 27 ॥
Prose order

Prose order (अन्वय)

TODO



॥ 28 ॥
Translation

Translation

TODO धृतराष्ट्र

TODO ॥ 28 ॥
Prose order

Prose order (अन्वय)

TODO



॥ 29 ॥
Translation

Translation

TODO धृतराष्ट्र

TODO ॥ 29 ॥
Prose order

Prose order (अन्वय)

TODO



॥ 30 ॥
Translation

Translation

TODO धृतराष्ट्र

TODO ॥ 30 ॥
Prose order

Prose order (अन्वय)

TODO



॥ 31 ॥
Translation

Translation

TODO धृतराष्ट्र

TODO ॥ 31 ॥
Prose order

Prose order (अन्वय)

TODO



॥ 32 ॥
Translation

Translation

TODO धृतराष्ट्र

TODO ॥ 32 ॥
Prose order

Prose order (अन्वय)

TODO



॥ 33 ॥
Translation

Translation

TODO धृतराष्ट्र

TODO ॥ 33 ॥
Prose order

Prose order (अन्वय)

TODO



॥ 34 ॥
Translation

Translation

TODO धृतराष्ट्र

TODO ॥ 34 ॥
Prose order

Prose order (अन्वय)

TODO



॥ 35 ॥
Translation

Translation

TODO धृतराष्ट्र

TODO ॥ 35 ॥
Prose order

Prose order (अन्वय)

TODO



॥ 36 ॥
Translation

Translation

TODO धृतराष्ट्र

TODO ॥ 36 ॥
Prose order

Prose order (अन्वय)

TODO



॥ 37 ॥
Translation

Translation

TODO धृतराष्ट्र

TODO ॥ 37 ॥
Prose order

Prose order (अन्वय)

TODO



॥ 38 ॥
Translation

Translation

TODO धृतराष्ट्र

TODO ॥ 38 ॥
Prose order

Prose order (अन्वय)

TODO



॥ 39 ॥
Translation

Translation

TODO धृतराष्ट्र

TODO ॥ 39 ॥
Prose order

Prose order (अन्वय)

TODO



॥ 40 ॥
Translation

Translation

TODO धृतराष्ट्र

TODO ॥ 40 ॥
Prose order

Prose order (अन्वय)

TODO



॥ 41 ॥
Translation

Translation

TODO धृतराष्ट्र

TODO ॥ 41 ॥
Prose order

Prose order (अन्वय)

TODO



॥ 42 ॥
Translation

Translation

TODO धृतराष्ट्र

TODO ॥ 42 ॥
Prose order

Prose order (अन्वय)

TODO



॥ 43 ॥
Translation

Translation

TODO धृतराष्ट्र

TODO ॥ 43 ॥
Prose order

Prose order (अन्वय)

TODO



॥ 44 ॥
Translation

Translation

TODO धृतराष्ट्र

TODO ॥ 44 ॥
Prose order

Prose order (अन्वय)

TODO



॥ 45 ॥
Translation

Translation

TODO धृतराष्ट्र

TODO ॥ 45 ॥
Prose order

Prose order (अन्वय)

TODO



॥ 46 ॥
Translation

Translation

TODO धृतराष्ट्र

TODO ॥ 46 ॥
Prose order

Prose order (अन्वय)

TODO



॥ 47 ॥
Translation

Translation

TODO धृतराष्ट्र

TODO ॥ 47 ॥
Prose order

Prose order (अन्वय)

TODO